Declension table of ?sugabhasti

Deva

NeuterSingularDualPlural
Nominativesugabhasti sugabhastinī sugabhastīni
Vocativesugabhasti sugabhastinī sugabhastīni
Accusativesugabhasti sugabhastinī sugabhastīni
Instrumentalsugabhastinā sugabhastibhyām sugabhastibhiḥ
Dativesugabhastine sugabhastibhyām sugabhastibhyaḥ
Ablativesugabhastinaḥ sugabhastibhyām sugabhastibhyaḥ
Genitivesugabhastinaḥ sugabhastinoḥ sugabhastīnām
Locativesugabhastini sugabhastinoḥ sugabhastiṣu

Compound sugabhasti -

Adverb -sugabhasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria