Declension table of ?sugāṅga

Deva

MasculineSingularDualPlural
Nominativesugāṅgaḥ sugāṅgau sugāṅgāḥ
Vocativesugāṅga sugāṅgau sugāṅgāḥ
Accusativesugāṅgam sugāṅgau sugāṅgān
Instrumentalsugāṅgena sugāṅgābhyām sugāṅgaiḥ sugāṅgebhiḥ
Dativesugāṅgāya sugāṅgābhyām sugāṅgebhyaḥ
Ablativesugāṅgāt sugāṅgābhyām sugāṅgebhyaḥ
Genitivesugāṅgasya sugāṅgayoḥ sugāṅgānām
Locativesugāṅge sugāṅgayoḥ sugāṅgeṣu

Compound sugāṅga -

Adverb -sugāṅgam -sugāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria