Declension table of ?sugaṇita

Deva

MasculineSingularDualPlural
Nominativesugaṇitaḥ sugaṇitau sugaṇitāḥ
Vocativesugaṇita sugaṇitau sugaṇitāḥ
Accusativesugaṇitam sugaṇitau sugaṇitān
Instrumentalsugaṇitena sugaṇitābhyām sugaṇitaiḥ sugaṇitebhiḥ
Dativesugaṇitāya sugaṇitābhyām sugaṇitebhyaḥ
Ablativesugaṇitāt sugaṇitābhyām sugaṇitebhyaḥ
Genitivesugaṇitasya sugaṇitayoḥ sugaṇitānām
Locativesugaṇite sugaṇitayoḥ sugaṇiteṣu

Compound sugaṇita -

Adverb -sugaṇitam -sugaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria