Declension table of ?sugṛhītanāmanā

Deva

FeminineSingularDualPlural
Nominativesugṛhītanāmanā sugṛhītanāmane sugṛhītanāmanāḥ
Vocativesugṛhītanāmane sugṛhītanāmane sugṛhītanāmanāḥ
Accusativesugṛhītanāmanām sugṛhītanāmane sugṛhītanāmanāḥ
Instrumentalsugṛhītanāmanayā sugṛhītanāmanābhyām sugṛhītanāmanābhiḥ
Dativesugṛhītanāmanāyai sugṛhītanāmanābhyām sugṛhītanāmanābhyaḥ
Ablativesugṛhītanāmanāyāḥ sugṛhītanāmanābhyām sugṛhītanāmanābhyaḥ
Genitivesugṛhītanāmanāyāḥ sugṛhītanāmanayoḥ sugṛhītanāmanānām
Locativesugṛhītanāmanāyām sugṛhītanāmanayoḥ sugṛhītanāmanāsu

Adverb -sugṛhītanāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria