Declension table of ?sugṛhītābhidhā

Deva

FeminineSingularDualPlural
Nominativesugṛhītābhidhā sugṛhītābhidhe sugṛhītābhidhāḥ
Vocativesugṛhītābhidhe sugṛhītābhidhe sugṛhītābhidhāḥ
Accusativesugṛhītābhidhām sugṛhītābhidhe sugṛhītābhidhāḥ
Instrumentalsugṛhītābhidhayā sugṛhītābhidhābhyām sugṛhītābhidhābhiḥ
Dativesugṛhītābhidhāyai sugṛhītābhidhābhyām sugṛhītābhidhābhyaḥ
Ablativesugṛhītābhidhāyāḥ sugṛhītābhidhābhyām sugṛhītābhidhābhyaḥ
Genitivesugṛhītābhidhāyāḥ sugṛhītābhidhayoḥ sugṛhītābhidhānām
Locativesugṛhītābhidhāyām sugṛhītābhidhayoḥ sugṛhītābhidhāsu

Adverb -sugṛhītābhidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria