Declension table of ?sugṛhītābhidha

Deva

NeuterSingularDualPlural
Nominativesugṛhītābhidham sugṛhītābhidhe sugṛhītābhidhāni
Vocativesugṛhītābhidha sugṛhītābhidhe sugṛhītābhidhāni
Accusativesugṛhītābhidham sugṛhītābhidhe sugṛhītābhidhāni
Instrumentalsugṛhītābhidhena sugṛhītābhidhābhyām sugṛhītābhidhaiḥ
Dativesugṛhītābhidhāya sugṛhītābhidhābhyām sugṛhītābhidhebhyaḥ
Ablativesugṛhītābhidhāt sugṛhītābhidhābhyām sugṛhītābhidhebhyaḥ
Genitivesugṛhītābhidhasya sugṛhītābhidhayoḥ sugṛhītābhidhānām
Locativesugṛhītābhidhe sugṛhītābhidhayoḥ sugṛhītābhidheṣu

Compound sugṛhītābhidha -

Adverb -sugṛhītābhidham -sugṛhītābhidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria