Declension table of ?sugṛhapati

Deva

MasculineSingularDualPlural
Nominativesugṛhapatiḥ sugṛhapatī sugṛhapatayaḥ
Vocativesugṛhapate sugṛhapatī sugṛhapatayaḥ
Accusativesugṛhapatim sugṛhapatī sugṛhapatīn
Instrumentalsugṛhapatinā sugṛhapatibhyām sugṛhapatibhiḥ
Dativesugṛhapataye sugṛhapatibhyām sugṛhapatibhyaḥ
Ablativesugṛhapateḥ sugṛhapatibhyām sugṛhapatibhyaḥ
Genitivesugṛhapateḥ sugṛhapatyoḥ sugṛhapatīnām
Locativesugṛhapatau sugṛhapatyoḥ sugṛhapatiṣu

Compound sugṛhapati -

Adverb -sugṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria