Declension table of ?sudyutā

Deva

FeminineSingularDualPlural
Nominativesudyutā sudyute sudyutāḥ
Vocativesudyute sudyute sudyutāḥ
Accusativesudyutām sudyute sudyutāḥ
Instrumentalsudyutayā sudyutābhyām sudyutābhiḥ
Dativesudyutāyai sudyutābhyām sudyutābhyaḥ
Ablativesudyutāyāḥ sudyutābhyām sudyutābhyaḥ
Genitivesudyutāyāḥ sudyutayoḥ sudyutānām
Locativesudyutāyām sudyutayoḥ sudyutāsu

Adverb -sudyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria