Declension table of ?sudvijānanā

Deva

FeminineSingularDualPlural
Nominativesudvijānanā sudvijānane sudvijānanāḥ
Vocativesudvijānane sudvijānane sudvijānanāḥ
Accusativesudvijānanām sudvijānane sudvijānanāḥ
Instrumentalsudvijānanayā sudvijānanābhyām sudvijānanābhiḥ
Dativesudvijānanāyai sudvijānanābhyām sudvijānanābhyaḥ
Ablativesudvijānanāyāḥ sudvijānanābhyām sudvijānanābhyaḥ
Genitivesudvijānanāyāḥ sudvijānanayoḥ sudvijānanānām
Locativesudvijānanāyām sudvijānanayoḥ sudvijānanāsu

Adverb -sudvijānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria