Declension table of ?sudvijānana

Deva

MasculineSingularDualPlural
Nominativesudvijānanaḥ sudvijānanau sudvijānanāḥ
Vocativesudvijānana sudvijānanau sudvijānanāḥ
Accusativesudvijānanam sudvijānanau sudvijānanān
Instrumentalsudvijānanena sudvijānanābhyām sudvijānanaiḥ sudvijānanebhiḥ
Dativesudvijānanāya sudvijānanābhyām sudvijānanebhyaḥ
Ablativesudvijānanāt sudvijānanābhyām sudvijānanebhyaḥ
Genitivesudvijānanasya sudvijānanayoḥ sudvijānanānām
Locativesudvijānane sudvijānanayoḥ sudvijānaneṣu

Compound sudvijānana -

Adverb -sudvijānanam -sudvijānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria