Declension table of ?sudvijā

Deva

FeminineSingularDualPlural
Nominativesudvijā sudvije sudvijāḥ
Vocativesudvije sudvije sudvijāḥ
Accusativesudvijām sudvije sudvijāḥ
Instrumentalsudvijayā sudvijābhyām sudvijābhiḥ
Dativesudvijāyai sudvijābhyām sudvijābhyaḥ
Ablativesudvijāyāḥ sudvijābhyām sudvijābhyaḥ
Genitivesudvijāyāḥ sudvijayoḥ sudvijānām
Locativesudvijāyām sudvijayoḥ sudvijāsu

Adverb -sudvijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria