Declension table of ?sudvija

Deva

MasculineSingularDualPlural
Nominativesudvijaḥ sudvijau sudvijāḥ
Vocativesudvija sudvijau sudvijāḥ
Accusativesudvijam sudvijau sudvijān
Instrumentalsudvijena sudvijābhyām sudvijaiḥ sudvijebhiḥ
Dativesudvijāya sudvijābhyām sudvijebhyaḥ
Ablativesudvijāt sudvijābhyām sudvijebhyaḥ
Genitivesudvijasya sudvijayoḥ sudvijānām
Locativesudvije sudvijayoḥ sudvijeṣu

Compound sudvija -

Adverb -sudvijam -sudvijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria