Declension table of ?sudustyaja

Deva

MasculineSingularDualPlural
Nominativesudustyajaḥ sudustyajau sudustyajāḥ
Vocativesudustyaja sudustyajau sudustyajāḥ
Accusativesudustyajam sudustyajau sudustyajān
Instrumentalsudustyajena sudustyajābhyām sudustyajaiḥ sudustyajebhiḥ
Dativesudustyajāya sudustyajābhyām sudustyajebhyaḥ
Ablativesudustyajāt sudustyajābhyām sudustyajebhyaḥ
Genitivesudustyajasya sudustyajayoḥ sudustyajānām
Locativesudustyaje sudustyajayoḥ sudustyajeṣu

Compound sudustyaja -

Adverb -sudustyajam -sudustyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria