Declension table of ?sudustara

Deva

NeuterSingularDualPlural
Nominativesudustaram sudustare sudustarāṇi
Vocativesudustara sudustare sudustarāṇi
Accusativesudustaram sudustare sudustarāṇi
Instrumentalsudustareṇa sudustarābhyām sudustaraiḥ
Dativesudustarāya sudustarābhyām sudustarebhyaḥ
Ablativesudustarāt sudustarābhyām sudustarebhyaḥ
Genitivesudustarasya sudustarayoḥ sudustarāṇām
Locativesudustare sudustarayoḥ sudustareṣu

Compound sudustara -

Adverb -sudustaram -sudustarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria