Declension table of ?sudustara

Deva

MasculineSingularDualPlural
Nominativesudustaraḥ sudustarau sudustarāḥ
Vocativesudustara sudustarau sudustarāḥ
Accusativesudustaram sudustarau sudustarān
Instrumentalsudustareṇa sudustarābhyām sudustaraiḥ sudustarebhiḥ
Dativesudustarāya sudustarābhyām sudustarebhyaḥ
Ablativesudustarāt sudustarābhyām sudustarebhyaḥ
Genitivesudustarasya sudustarayoḥ sudustarāṇām
Locativesudustare sudustarayoḥ sudustareṣu

Compound sudustara -

Adverb -sudustaram -sudustarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria