Declension table of ?sudurvidā

Deva

FeminineSingularDualPlural
Nominativesudurvidā sudurvide sudurvidāḥ
Vocativesudurvide sudurvide sudurvidāḥ
Accusativesudurvidām sudurvide sudurvidāḥ
Instrumentalsudurvidayā sudurvidābhyām sudurvidābhiḥ
Dativesudurvidāyai sudurvidābhyām sudurvidābhyaḥ
Ablativesudurvidāyāḥ sudurvidābhyām sudurvidābhyaḥ
Genitivesudurvidāyāḥ sudurvidayoḥ sudurvidānām
Locativesudurvidāyām sudurvidayoḥ sudurvidāsu

Adverb -sudurvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria