Declension table of ?sudurvaha

Deva

MasculineSingularDualPlural
Nominativesudurvahaḥ sudurvahau sudurvahāḥ
Vocativesudurvaha sudurvahau sudurvahāḥ
Accusativesudurvaham sudurvahau sudurvahān
Instrumentalsudurvaheṇa sudurvahābhyām sudurvahaiḥ sudurvahebhiḥ
Dativesudurvahāya sudurvahābhyām sudurvahebhyaḥ
Ablativesudurvahāt sudurvahābhyām sudurvahebhyaḥ
Genitivesudurvahasya sudurvahayoḥ sudurvahāṇām
Locativesudurvahe sudurvahayoḥ sudurvaheṣu

Compound sudurvaha -

Adverb -sudurvaham -sudurvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria