Declension table of ?sudurvaca

Deva

MasculineSingularDualPlural
Nominativesudurvacaḥ sudurvacau sudurvacāḥ
Vocativesudurvaca sudurvacau sudurvacāḥ
Accusativesudurvacam sudurvacau sudurvacān
Instrumentalsudurvacena sudurvacābhyām sudurvacaiḥ sudurvacebhiḥ
Dativesudurvacāya sudurvacābhyām sudurvacebhyaḥ
Ablativesudurvacāt sudurvacābhyām sudurvacebhyaḥ
Genitivesudurvacasya sudurvacayoḥ sudurvacānām
Locativesudurvace sudurvacayoḥ sudurvaceṣu

Compound sudurvaca -

Adverb -sudurvacam -sudurvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria