Declension table of ?sudurnirīkṣaṇā

Deva

FeminineSingularDualPlural
Nominativesudurnirīkṣaṇā sudurnirīkṣaṇe sudurnirīkṣaṇāḥ
Vocativesudurnirīkṣaṇe sudurnirīkṣaṇe sudurnirīkṣaṇāḥ
Accusativesudurnirīkṣaṇām sudurnirīkṣaṇe sudurnirīkṣaṇāḥ
Instrumentalsudurnirīkṣaṇayā sudurnirīkṣaṇābhyām sudurnirīkṣaṇābhiḥ
Dativesudurnirīkṣaṇāyai sudurnirīkṣaṇābhyām sudurnirīkṣaṇābhyaḥ
Ablativesudurnirīkṣaṇāyāḥ sudurnirīkṣaṇābhyām sudurnirīkṣaṇābhyaḥ
Genitivesudurnirīkṣaṇāyāḥ sudurnirīkṣaṇayoḥ sudurnirīkṣaṇānām
Locativesudurnirīkṣaṇāyām sudurnirīkṣaṇayoḥ sudurnirīkṣaṇāsu

Adverb -sudurnirīkṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria