Declension table of ?sudurnirīkṣaṇa

Deva

MasculineSingularDualPlural
Nominativesudurnirīkṣaṇaḥ sudurnirīkṣaṇau sudurnirīkṣaṇāḥ
Vocativesudurnirīkṣaṇa sudurnirīkṣaṇau sudurnirīkṣaṇāḥ
Accusativesudurnirīkṣaṇam sudurnirīkṣaṇau sudurnirīkṣaṇān
Instrumentalsudurnirīkṣaṇena sudurnirīkṣaṇābhyām sudurnirīkṣaṇaiḥ sudurnirīkṣaṇebhiḥ
Dativesudurnirīkṣaṇāya sudurnirīkṣaṇābhyām sudurnirīkṣaṇebhyaḥ
Ablativesudurnirīkṣaṇāt sudurnirīkṣaṇābhyām sudurnirīkṣaṇebhyaḥ
Genitivesudurnirīkṣaṇasya sudurnirīkṣaṇayoḥ sudurnirīkṣaṇānām
Locativesudurnirīkṣaṇe sudurnirīkṣaṇayoḥ sudurnirīkṣaṇeṣu

Compound sudurnirīkṣaṇa -

Adverb -sudurnirīkṣaṇam -sudurnirīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria