Declension table of sudurlabha

Deva

MasculineSingularDualPlural
Nominativesudurlabhaḥ sudurlabhau sudurlabhāḥ
Vocativesudurlabha sudurlabhau sudurlabhāḥ
Accusativesudurlabham sudurlabhau sudurlabhān
Instrumentalsudurlabhena sudurlabhābhyām sudurlabhaiḥ sudurlabhebhiḥ
Dativesudurlabhāya sudurlabhābhyām sudurlabhebhyaḥ
Ablativesudurlabhāt sudurlabhābhyām sudurlabhebhyaḥ
Genitivesudurlabhasya sudurlabhayoḥ sudurlabhānām
Locativesudurlabhe sudurlabhayoḥ sudurlabheṣu

Compound sudurlabha -

Adverb -sudurlabham -sudurlabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria