Declension table of ?sudurdharṣā

Deva

FeminineSingularDualPlural
Nominativesudurdharṣā sudurdharṣe sudurdharṣāḥ
Vocativesudurdharṣe sudurdharṣe sudurdharṣāḥ
Accusativesudurdharṣām sudurdharṣe sudurdharṣāḥ
Instrumentalsudurdharṣayā sudurdharṣābhyām sudurdharṣābhiḥ
Dativesudurdharṣāyai sudurdharṣābhyām sudurdharṣābhyaḥ
Ablativesudurdharṣāyāḥ sudurdharṣābhyām sudurdharṣābhyaḥ
Genitivesudurdharṣāyāḥ sudurdharṣayoḥ sudurdharṣāṇām
Locativesudurdharṣāyām sudurdharṣayoḥ sudurdharṣāsu

Adverb -sudurdharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria