Declension table of ?sudurdṛśa

Deva

MasculineSingularDualPlural
Nominativesudurdṛśaḥ sudurdṛśau sudurdṛśāḥ
Vocativesudurdṛśa sudurdṛśau sudurdṛśāḥ
Accusativesudurdṛśam sudurdṛśau sudurdṛśān
Instrumentalsudurdṛśena sudurdṛśābhyām sudurdṛśaiḥ sudurdṛśebhiḥ
Dativesudurdṛśāya sudurdṛśābhyām sudurdṛśebhyaḥ
Ablativesudurdṛśāt sudurdṛśābhyām sudurdṛśebhyaḥ
Genitivesudurdṛśasya sudurdṛśayoḥ sudurdṛśānām
Locativesudurdṛśe sudurdṛśayoḥ sudurdṛśeṣu

Compound sudurdṛśa -

Adverb -sudurdṛśam -sudurdṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria