Declension table of ?sudurbhidā

Deva

FeminineSingularDualPlural
Nominativesudurbhidā sudurbhide sudurbhidāḥ
Vocativesudurbhide sudurbhide sudurbhidāḥ
Accusativesudurbhidām sudurbhide sudurbhidāḥ
Instrumentalsudurbhidayā sudurbhidābhyām sudurbhidābhiḥ
Dativesudurbhidāyai sudurbhidābhyām sudurbhidābhyaḥ
Ablativesudurbhidāyāḥ sudurbhidābhyām sudurbhidābhyaḥ
Genitivesudurbhidāyāḥ sudurbhidayoḥ sudurbhidānām
Locativesudurbhidāyām sudurbhidayoḥ sudurbhidāsu

Adverb -sudurbhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria