Declension table of ?sudurbhida

Deva

NeuterSingularDualPlural
Nominativesudurbhidam sudurbhide sudurbhidāni
Vocativesudurbhida sudurbhide sudurbhidāni
Accusativesudurbhidam sudurbhide sudurbhidāni
Instrumentalsudurbhidena sudurbhidābhyām sudurbhidaiḥ
Dativesudurbhidāya sudurbhidābhyām sudurbhidebhyaḥ
Ablativesudurbhidāt sudurbhidābhyām sudurbhidebhyaḥ
Genitivesudurbhidasya sudurbhidayoḥ sudurbhidānām
Locativesudurbhide sudurbhidayoḥ sudurbhideṣu

Compound sudurbhida -

Adverb -sudurbhidam -sudurbhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria