Declension table of ?sudurbhida

Deva

MasculineSingularDualPlural
Nominativesudurbhidaḥ sudurbhidau sudurbhidāḥ
Vocativesudurbhida sudurbhidau sudurbhidāḥ
Accusativesudurbhidam sudurbhidau sudurbhidān
Instrumentalsudurbhidena sudurbhidābhyām sudurbhidaiḥ sudurbhidebhiḥ
Dativesudurbhidāya sudurbhidābhyām sudurbhidebhyaḥ
Ablativesudurbhidāt sudurbhidābhyām sudurbhidebhyaḥ
Genitivesudurbhidasya sudurbhidayoḥ sudurbhidānām
Locativesudurbhide sudurbhidayoḥ sudurbhideṣu

Compound sudurbhida -

Adverb -sudurbhidam -sudurbhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria