Declension table of ?sudurbhaga

Deva

MasculineSingularDualPlural
Nominativesudurbhagaḥ sudurbhagau sudurbhagāḥ
Vocativesudurbhaga sudurbhagau sudurbhagāḥ
Accusativesudurbhagam sudurbhagau sudurbhagān
Instrumentalsudurbhageṇa sudurbhagābhyām sudurbhagaiḥ sudurbhagebhiḥ
Dativesudurbhagāya sudurbhagābhyām sudurbhagebhyaḥ
Ablativesudurbhagāt sudurbhagābhyām sudurbhagebhyaḥ
Genitivesudurbhagasya sudurbhagayoḥ sudurbhagāṇām
Locativesudurbhage sudurbhagayoḥ sudurbhageṣu

Compound sudurbhaga -

Adverb -sudurbhagam -sudurbhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria