Declension table of ?sudurāvartā

Deva

FeminineSingularDualPlural
Nominativesudurāvartā sudurāvarte sudurāvartāḥ
Vocativesudurāvarte sudurāvarte sudurāvartāḥ
Accusativesudurāvartām sudurāvarte sudurāvartāḥ
Instrumentalsudurāvartayā sudurāvartābhyām sudurāvartābhiḥ
Dativesudurāvartāyai sudurāvartābhyām sudurāvartābhyaḥ
Ablativesudurāvartāyāḥ sudurāvartābhyām sudurāvartābhyaḥ
Genitivesudurāvartāyāḥ sudurāvartayoḥ sudurāvartānām
Locativesudurāvartāyām sudurāvartayoḥ sudurāvartāsu

Adverb -sudurāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria