Declension table of ?sudurāvarta

Deva

NeuterSingularDualPlural
Nominativesudurāvartam sudurāvarte sudurāvartāni
Vocativesudurāvarta sudurāvarte sudurāvartāni
Accusativesudurāvartam sudurāvarte sudurāvartāni
Instrumentalsudurāvartena sudurāvartābhyām sudurāvartaiḥ
Dativesudurāvartāya sudurāvartābhyām sudurāvartebhyaḥ
Ablativesudurāvartāt sudurāvartābhyām sudurāvartebhyaḥ
Genitivesudurāvartasya sudurāvartayoḥ sudurāvartānām
Locativesudurāvarte sudurāvartayoḥ sudurāvarteṣu

Compound sudurāvarta -

Adverb -sudurāvartam -sudurāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria