Declension table of ?sudurāvarta

Deva

MasculineSingularDualPlural
Nominativesudurāvartaḥ sudurāvartau sudurāvartāḥ
Vocativesudurāvarta sudurāvartau sudurāvartāḥ
Accusativesudurāvartam sudurāvartau sudurāvartān
Instrumentalsudurāvartena sudurāvartābhyām sudurāvartaiḥ sudurāvartebhiḥ
Dativesudurāvartāya sudurāvartābhyām sudurāvartebhyaḥ
Ablativesudurāvartāt sudurāvartābhyām sudurāvartebhyaḥ
Genitivesudurāvartasya sudurāvartayoḥ sudurāvartānām
Locativesudurāvarte sudurāvartayoḥ sudurāvarteṣu

Compound sudurāvarta -

Adverb -sudurāvartam -sudurāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria