Declension table of ?sudurāsadā

Deva

FeminineSingularDualPlural
Nominativesudurāsadā sudurāsade sudurāsadāḥ
Vocativesudurāsade sudurāsade sudurāsadāḥ
Accusativesudurāsadām sudurāsade sudurāsadāḥ
Instrumentalsudurāsadayā sudurāsadābhyām sudurāsadābhiḥ
Dativesudurāsadāyai sudurāsadābhyām sudurāsadābhyaḥ
Ablativesudurāsadāyāḥ sudurāsadābhyām sudurāsadābhyaḥ
Genitivesudurāsadāyāḥ sudurāsadayoḥ sudurāsadānām
Locativesudurāsadāyām sudurāsadayoḥ sudurāsadāsu

Adverb -sudurāsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria