Declension table of ?sudurāsada

Deva

NeuterSingularDualPlural
Nominativesudurāsadam sudurāsade sudurāsadāni
Vocativesudurāsada sudurāsade sudurāsadāni
Accusativesudurāsadam sudurāsade sudurāsadāni
Instrumentalsudurāsadena sudurāsadābhyām sudurāsadaiḥ
Dativesudurāsadāya sudurāsadābhyām sudurāsadebhyaḥ
Ablativesudurāsadāt sudurāsadābhyām sudurāsadebhyaḥ
Genitivesudurāsadasya sudurāsadayoḥ sudurāsadānām
Locativesudurāsade sudurāsadayoḥ sudurāsadeṣu

Compound sudurāsada -

Adverb -sudurāsadam -sudurāsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria