Declension table of ?sudurāsada

Deva

MasculineSingularDualPlural
Nominativesudurāsadaḥ sudurāsadau sudurāsadāḥ
Vocativesudurāsada sudurāsadau sudurāsadāḥ
Accusativesudurāsadam sudurāsadau sudurāsadān
Instrumentalsudurāsadena sudurāsadābhyām sudurāsadaiḥ sudurāsadebhiḥ
Dativesudurāsadāya sudurāsadābhyām sudurāsadebhyaḥ
Ablativesudurāsadāt sudurāsadābhyām sudurāsadebhyaḥ
Genitivesudurāsadasya sudurāsadayoḥ sudurāsadānām
Locativesudurāsade sudurāsadayoḥ sudurāsadeṣu

Compound sudurāsada -

Adverb -sudurāsadam -sudurāsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria