Declension table of ?sudurāruha

Deva

NeuterSingularDualPlural
Nominativesudurāruham sudurāruhe sudurāruhāṇi
Vocativesudurāruha sudurāruhe sudurāruhāṇi
Accusativesudurāruham sudurāruhe sudurāruhāṇi
Instrumentalsudurāruheṇa sudurāruhābhyām sudurāruhaiḥ
Dativesudurāruhāya sudurāruhābhyām sudurāruhebhyaḥ
Ablativesudurāruhāt sudurāruhābhyām sudurāruhebhyaḥ
Genitivesudurāruhasya sudurāruhayoḥ sudurāruhāṇām
Locativesudurāruhe sudurāruhayoḥ sudurāruheṣu

Compound sudurāruha -

Adverb -sudurāruham -sudurāruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria