Declension table of ?sudurādharṣā

Deva

FeminineSingularDualPlural
Nominativesudurādharṣā sudurādharṣe sudurādharṣāḥ
Vocativesudurādharṣe sudurādharṣe sudurādharṣāḥ
Accusativesudurādharṣām sudurādharṣe sudurādharṣāḥ
Instrumentalsudurādharṣayā sudurādharṣābhyām sudurādharṣābhiḥ
Dativesudurādharṣāyai sudurādharṣābhyām sudurādharṣābhyaḥ
Ablativesudurādharṣāyāḥ sudurādharṣābhyām sudurādharṣābhyaḥ
Genitivesudurādharṣāyāḥ sudurādharṣayoḥ sudurādharṣāṇām
Locativesudurādharṣāyām sudurādharṣayoḥ sudurādharṣāsu

Adverb -sudurādharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria