Declension table of ?sudurādharṣa

Deva

NeuterSingularDualPlural
Nominativesudurādharṣam sudurādharṣe sudurādharṣāṇi
Vocativesudurādharṣa sudurādharṣe sudurādharṣāṇi
Accusativesudurādharṣam sudurādharṣe sudurādharṣāṇi
Instrumentalsudurādharṣeṇa sudurādharṣābhyām sudurādharṣaiḥ
Dativesudurādharṣāya sudurādharṣābhyām sudurādharṣebhyaḥ
Ablativesudurādharṣāt sudurādharṣābhyām sudurādharṣebhyaḥ
Genitivesudurādharṣasya sudurādharṣayoḥ sudurādharṣāṇām
Locativesudurādharṣe sudurādharṣayoḥ sudurādharṣeṣu

Compound sudurādharṣa -

Adverb -sudurādharṣam -sudurādharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria