Declension table of ?sudukūlā

Deva

FeminineSingularDualPlural
Nominativesudukūlā sudukūle sudukūlāḥ
Vocativesudukūle sudukūle sudukūlāḥ
Accusativesudukūlām sudukūle sudukūlāḥ
Instrumentalsudukūlayā sudukūlābhyām sudukūlābhiḥ
Dativesudukūlāyai sudukūlābhyām sudukūlābhyaḥ
Ablativesudukūlāyāḥ sudukūlābhyām sudukūlābhyaḥ
Genitivesudukūlāyāḥ sudukūlayoḥ sudukūlānām
Locativesudukūlāyām sudukūlayoḥ sudukūlāsu

Adverb -sudukūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria