Declension table of ?suduha

Deva

NeuterSingularDualPlural
Nominativesuduham suduhe suduhāni
Vocativesuduha suduhe suduhāni
Accusativesuduham suduhe suduhāni
Instrumentalsuduhena suduhābhyām suduhaiḥ
Dativesuduhāya suduhābhyām suduhebhyaḥ
Ablativesuduhāt suduhābhyām suduhebhyaḥ
Genitivesuduhasya suduhayoḥ suduhānām
Locativesuduhe suduhayoḥ suduheṣu

Compound suduha -

Adverb -suduham -suduhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria