Declension table of ?suduṣprekṣya

Deva

NeuterSingularDualPlural
Nominativesuduṣprekṣyam suduṣprekṣye suduṣprekṣyāṇi
Vocativesuduṣprekṣya suduṣprekṣye suduṣprekṣyāṇi
Accusativesuduṣprekṣyam suduṣprekṣye suduṣprekṣyāṇi
Instrumentalsuduṣprekṣyeṇa suduṣprekṣyābhyām suduṣprekṣyaiḥ
Dativesuduṣprekṣyāya suduṣprekṣyābhyām suduṣprekṣyebhyaḥ
Ablativesuduṣprekṣyāt suduṣprekṣyābhyām suduṣprekṣyebhyaḥ
Genitivesuduṣprekṣyasya suduṣprekṣyayoḥ suduṣprekṣyāṇām
Locativesuduṣprekṣye suduṣprekṣyayoḥ suduṣprekṣyeṣu

Compound suduṣprekṣya -

Adverb -suduṣprekṣyam -suduṣprekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria