Declension table of ?suduṣprasādhya

Deva

NeuterSingularDualPlural
Nominativesuduṣprasādhyam suduṣprasādhye suduṣprasādhyāni
Vocativesuduṣprasādhya suduṣprasādhye suduṣprasādhyāni
Accusativesuduṣprasādhyam suduṣprasādhye suduṣprasādhyāni
Instrumentalsuduṣprasādhyena suduṣprasādhyābhyām suduṣprasādhyaiḥ
Dativesuduṣprasādhyāya suduṣprasādhyābhyām suduṣprasādhyebhyaḥ
Ablativesuduṣprasādhyāt suduṣprasādhyābhyām suduṣprasādhyebhyaḥ
Genitivesuduṣprasādhyasya suduṣprasādhyayoḥ suduṣprasādhyānām
Locativesuduṣprasādhye suduṣprasādhyayoḥ suduṣprasādhyeṣu

Compound suduṣprasādhya -

Adverb -suduṣprasādhyam -suduṣprasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria