Declension table of ?suduṣprasādhya

Deva

MasculineSingularDualPlural
Nominativesuduṣprasādhyaḥ suduṣprasādhyau suduṣprasādhyāḥ
Vocativesuduṣprasādhya suduṣprasādhyau suduṣprasādhyāḥ
Accusativesuduṣprasādhyam suduṣprasādhyau suduṣprasādhyān
Instrumentalsuduṣprasādhyena suduṣprasādhyābhyām suduṣprasādhyaiḥ suduṣprasādhyebhiḥ
Dativesuduṣprasādhyāya suduṣprasādhyābhyām suduṣprasādhyebhyaḥ
Ablativesuduṣprasādhyāt suduṣprasādhyābhyām suduṣprasādhyebhyaḥ
Genitivesuduṣprasādhyasya suduṣprasādhyayoḥ suduṣprasādhyānām
Locativesuduṣprasādhye suduṣprasādhyayoḥ suduṣprasādhyeṣu

Compound suduṣprasādhya -

Adverb -suduṣprasādhyam -suduṣprasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria