Declension table of ?suduṣprāpa

Deva

NeuterSingularDualPlural
Nominativesuduṣprāpam suduṣprāpe suduṣprāpāṇi
Vocativesuduṣprāpa suduṣprāpe suduṣprāpāṇi
Accusativesuduṣprāpam suduṣprāpe suduṣprāpāṇi
Instrumentalsuduṣprāpeṇa suduṣprāpābhyām suduṣprāpaiḥ
Dativesuduṣprāpāya suduṣprāpābhyām suduṣprāpebhyaḥ
Ablativesuduṣprāpāt suduṣprāpābhyām suduṣprāpebhyaḥ
Genitivesuduṣprāpasya suduṣprāpayoḥ suduṣprāpāṇām
Locativesuduṣprāpe suduṣprāpayoḥ suduṣprāpeṣu

Compound suduṣprāpa -

Adverb -suduṣprāpam -suduṣprāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria