Declension table of ?suduṣpāra

Deva

NeuterSingularDualPlural
Nominativesuduṣpāram suduṣpāre suduṣpārāṇi
Vocativesuduṣpāra suduṣpāre suduṣpārāṇi
Accusativesuduṣpāram suduṣpāre suduṣpārāṇi
Instrumentalsuduṣpāreṇa suduṣpārābhyām suduṣpāraiḥ
Dativesuduṣpārāya suduṣpārābhyām suduṣpārebhyaḥ
Ablativesuduṣpārāt suduṣpārābhyām suduṣpārebhyaḥ
Genitivesuduṣpārasya suduṣpārayoḥ suduṣpārāṇām
Locativesuduṣpāre suduṣpārayoḥ suduṣpāreṣu

Compound suduṣpāra -

Adverb -suduṣpāram -suduṣpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria