Declension table of ?suduṣkṛtā

Deva

FeminineSingularDualPlural
Nominativesuduṣkṛtā suduṣkṛte suduṣkṛtāḥ
Vocativesuduṣkṛte suduṣkṛte suduṣkṛtāḥ
Accusativesuduṣkṛtām suduṣkṛte suduṣkṛtāḥ
Instrumentalsuduṣkṛtayā suduṣkṛtābhyām suduṣkṛtābhiḥ
Dativesuduṣkṛtāyai suduṣkṛtābhyām suduṣkṛtābhyaḥ
Ablativesuduṣkṛtāyāḥ suduṣkṛtābhyām suduṣkṛtābhyaḥ
Genitivesuduṣkṛtāyāḥ suduṣkṛtayoḥ suduṣkṛtānām
Locativesuduṣkṛtāyām suduṣkṛtayoḥ suduṣkṛtāsu

Adverb -suduṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria