Declension table of ?suduṣṭā

Deva

FeminineSingularDualPlural
Nominativesuduṣṭā suduṣṭe suduṣṭāḥ
Vocativesuduṣṭe suduṣṭe suduṣṭāḥ
Accusativesuduṣṭām suduṣṭe suduṣṭāḥ
Instrumentalsuduṣṭayā suduṣṭābhyām suduṣṭābhiḥ
Dativesuduṣṭāyai suduṣṭābhyām suduṣṭābhyaḥ
Ablativesuduṣṭāyāḥ suduṣṭābhyām suduṣṭābhyaḥ
Genitivesuduṣṭāyāḥ suduṣṭayoḥ suduṣṭānām
Locativesuduṣṭāyām suduṣṭayoḥ suduṣṭāsu

Adverb -suduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria