Declension table of ?suduṣṭa

Deva

NeuterSingularDualPlural
Nominativesuduṣṭam suduṣṭe suduṣṭāni
Vocativesuduṣṭa suduṣṭe suduṣṭāni
Accusativesuduṣṭam suduṣṭe suduṣṭāni
Instrumentalsuduṣṭena suduṣṭābhyām suduṣṭaiḥ
Dativesuduṣṭāya suduṣṭābhyām suduṣṭebhyaḥ
Ablativesuduṣṭāt suduṣṭābhyām suduṣṭebhyaḥ
Genitivesuduṣṭasya suduṣṭayoḥ suduṣṭānām
Locativesuduṣṭe suduṣṭayoḥ suduṣṭeṣu

Compound suduṣṭa -

Adverb -suduṣṭam -suduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria