Declension table of ?suduḥśrava

Deva

NeuterSingularDualPlural
Nominativesuduḥśravam suduḥśrave suduḥśravāṇi
Vocativesuduḥśrava suduḥśrave suduḥśravāṇi
Accusativesuduḥśravam suduḥśrave suduḥśravāṇi
Instrumentalsuduḥśraveṇa suduḥśravābhyām suduḥśravaiḥ
Dativesuduḥśravāya suduḥśravābhyām suduḥśravebhyaḥ
Ablativesuduḥśravāt suduḥśravābhyām suduḥśravebhyaḥ
Genitivesuduḥśravasya suduḥśravayoḥ suduḥśravāṇām
Locativesuduḥśrave suduḥśravayoḥ suduḥśraveṣu

Compound suduḥśrava -

Adverb -suduḥśravam -suduḥśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria