Declension table of ?suduḥśrava

Deva

MasculineSingularDualPlural
Nominativesuduḥśravaḥ suduḥśravau suduḥśravāḥ
Vocativesuduḥśrava suduḥśravau suduḥśravāḥ
Accusativesuduḥśravam suduḥśravau suduḥśravān
Instrumentalsuduḥśraveṇa suduḥśravābhyām suduḥśravaiḥ suduḥśravebhiḥ
Dativesuduḥśravāya suduḥśravābhyām suduḥśravebhyaḥ
Ablativesuduḥśravāt suduḥśravābhyām suduḥśravebhyaḥ
Genitivesuduḥśravasya suduḥśravayoḥ suduḥśravāṇām
Locativesuduḥśrave suduḥśravayoḥ suduḥśraveṣu

Compound suduḥśrava -

Adverb -suduḥśravam -suduḥśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria