Declension table of ?suduḥsparśa

Deva

MasculineSingularDualPlural
Nominativesuduḥsparśaḥ suduḥsparśau suduḥsparśāḥ
Vocativesuduḥsparśa suduḥsparśau suduḥsparśāḥ
Accusativesuduḥsparśam suduḥsparśau suduḥsparśān
Instrumentalsuduḥsparśena suduḥsparśābhyām suduḥsparśaiḥ suduḥsparśebhiḥ
Dativesuduḥsparśāya suduḥsparśābhyām suduḥsparśebhyaḥ
Ablativesuduḥsparśāt suduḥsparśābhyām suduḥsparśebhyaḥ
Genitivesuduḥsparśasya suduḥsparśayoḥ suduḥsparśānām
Locativesuduḥsparśe suduḥsparśayoḥ suduḥsparśeṣu

Compound suduḥsparśa -

Adverb -suduḥsparśam -suduḥsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria