Declension table of ?suduḥsaha

Deva

MasculineSingularDualPlural
Nominativesuduḥsahaḥ suduḥsahau suduḥsahāḥ
Vocativesuduḥsaha suduḥsahau suduḥsahāḥ
Accusativesuduḥsaham suduḥsahau suduḥsahān
Instrumentalsuduḥsahena suduḥsahābhyām suduḥsahaiḥ suduḥsahebhiḥ
Dativesuduḥsahāya suduḥsahābhyām suduḥsahebhyaḥ
Ablativesuduḥsahāt suduḥsahābhyām suduḥsahebhyaḥ
Genitivesuduḥsahasya suduḥsahayoḥ suduḥsahānām
Locativesuduḥsahe suduḥsahayoḥ suduḥsaheṣu

Compound suduḥsaha -

Adverb -suduḥsaham -suduḥsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria